2-2 pakṣapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

2-2 पक्षपटलम्

pakṣapaṭalam



uddānam|



sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanaṃ ca paścimam|



gṛhipakṣe vā pravrajitapakṣe vā vartamānasya bodhisattvasya samāsataścatvāro dharmā veditavyāḥ| yeṣu gṛhī pravrajito va bodhisattvaḥ śikṣamāṇaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| katame catvāraḥ| sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanā ca|



tatra katamā bodhisattvasya sukṛtakarmāntatā| yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca| kathañca bodhisattvo niyatakārī bhavati yaduta dāne| iha bodhisattvaḥ saṃvidyamāne deyadharme yācanake samyak prapyupasthite apakāriṇyupakāriṇi vā guṇavati doṣavati vā'vaśyaṃ dadāti| nāsya dānacittaṃ kaścidvikampayituṃ samartho bhavati manuṣyo vā'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścidvā punarloke sahadharmeṇa| kathaṃ ca bodhisattvo nipuṇakārī bhavati yadut dāne| iha bodhisattvaḥ saṃvidyamāne deyadharme samyak pratyupasthite yācanake sarvaṃ dadāti| nāstyasya kiñcidyadaparityājyaṃ bhavati sattvebhyaḥ ādhyātmikamapi vastu prāgeva bāhyam| kathaṃ ca bodhisattvo nityakārī bhavati yaduta dāne| iha bodhisattvo aparikhidyamāno dānena satatasamitameva sarvakālaṃ yathotpannaṃ dānaṃ dadāti| kathaṃ ca bodhisattvaḥ anavadyakārī bhavati yaduta dāne| iha bodhisattvo yattatsaṃkliṣṭaṃ dānaṃ varṇitaṃ dānapaṭale tatsaṃkliṣṭaṃ varjayitvā asaṃkliṣṭaṃ dānaṃ dadāti| evaṃ hi bodhisattvaḥ sukṛtakārī bhavati yaduta dāne| yathā dāne evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāsu yathāyogaṃ veditavyam| eta eva catvāra ākārā niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca|



tatra katamadbodhisattvasya kauśalyam| tatsamāsato daśavidhaṃ veditavyam pratihatānāṃ sattvānāṃ pratighātāpanayāyopāyakauśalyam| madhyasthānāmavatāraṇāya avatīrṇānāṃ paripācanāya paripakvānāṃ vimocanāyopāyakauśalyam| laukikeṣu sarvaśāstreṣu kauśalyam| bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyam samyakpraṇidhānakauśalyam| [śrāvakayānakauśalyaṃ] pratyekabuddhāyānakauśalyam mahāyānakauśaśalyañca| eṣāṃ sarveṣāmeva kauśalyānāṃ pūrvavadyathāyogaṃ tatra tatrāsyāmeva bodhisattvabhūmau pravibhāgo veditavyaḥ| etāni punarbodhisattvasya daśa kauśalyāni pañcakṛtyāni kurvanti| pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati| laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati| bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyena bodhisattvaḥ āpattiṃ [na] vāpadyate| āpanno vā yathādharmaṃ pratikaroti| suviśuddhaṃ śīlasaṃvarasamādānaṃ parikarṣati| samyak praṇidhānakauśalyena bodhisattvaḥ āyatyāṃ sarvābhipretārthasamṛddhimadhigacchati| tribhinnaṃ kauśalyairbodhisattvo yathā gotrendriyādhimuktānāṃ tadupamaṃ dharmaṃ deśayati| anukūlāṃ yuktiṃ vyapadiśati| evamebhirdaśabhiḥ kauśalyairbodhisattvaḥ pañcakṛtyāni karoti| yairasya pañcabhiḥ kṛtyaiḥ sarvakṛtyasamāptirbhavati| dṛṣṭadhārmikasāṃparāyikaṃ cārthamārabhya|



tatra katamo bodhisattvasya parānugrahaḥ| iha bodhisattvaścatvāri saṃgrahavastūni niśritya dānaṃ priyavāditāmarthacaryāṃ samānārthatāñca tadekatyānāṃ sattvānāṃ hitamapyupasaṃharati| sukhamapyupasaṃharati| [hitasukhamapyupasaṃharati|] ayaṃ bodhisattvānāṃ parānugrahasya samāsanirdeśaḥ| vistaranirdeśaḥ punaḥ pūrvavadveditavyaḥ tadyathā svaparārthapaṭale|



tatra katamā bodhisattvasya pariṇāmanā| iha bodhisattvo yatkiñcidebhistribhirmukhairupacitopacitaṃ kuśalamūlaṃ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṃ samyaksaṃbodhau ghanarasena prasādena pariṇāmayati| na tasya kuśalamūlasyānyaṃ phalavipākaṃ pratikāṃkṣati nānya [trā] nuttarāmeva samyaksaṃbodhim| ye ca kecidbhagavatā gṛhiṇāṃ vā pravrajitānāṃ vā bodhisattvānāṃ śikṣādharmā vyapadiṣṭāḥ sarveṣāṃ teṣāmeṣveva caturṣu saṃgraho veditavyaḥ sukṛtakarmāntatāyāṃ kauśalye parānugrahe pariṇāmanāyāṃ ca| tasmādevaṃ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya evaṃ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā| atītānāgatapratyutpanneṣvadhvasu ye kecidbodhisattvā gṛhi-pravrajita pakṣeṣu śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto'bhisaṃbhotsyante'bhisaṃbudhyante ca sarve te ebhireva caturbhirdharmaiḥ| nāta uttari nāto bhūyaḥ| evamapi caturṣu dharmeṣu samyakprayukto gṛhī pravrajito vā bodhisattvo bhavati| api tu gṛhiṇo bodhisattvasyāntikātpravrajitasya bodhisattvasya sumahān viśeṣaḥ| sumahān nānākaraṇaṃ veditavyam| tathāhi pravrajito bodhisattvaḥ parimukto bhavatyādita eva tāvanmātāpitṛputtadārādikalatraparigrahadoṣāt| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣivaṇijyā-rājapauruṣyādi-parikleśe vyāsaṅgaduḥkhebhyaḥ| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattva ekāntasaṅkalīkṛtaṃ brahmacaryaṃ śaknoti carituṃ [na tu] gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ sarveṣu bodhipakṣyeṣu dharmeṣu kṣiprābhijño bhavati| yadyadeva kuśalamārabhate tatra tatraiva laghuladhveva niṣṭhāṃ gacchati| na tu tathā gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati| na tu tathā gṛhī bodhisattvaḥ| ityevaṃbhāgīyairdharmaiḥ sumahadantaraṃ gṛhi-pravrajitayorbodhisattvayorveditavyam|



iti bodhisattvabhumāvādhārānudharme yogasthāne dvitīyaṃ pakṣapaṭalam|